वांछित मन्त्र चुनें
आर्चिक को चुनें

व꣡ष꣢ट् ते विष्णवा꣣स꣡ आ कृ꣢꣯णोमि꣣ त꣡न्मे꣢ जुषस्व शिपिविष्ट ह꣣व्य꣢म् । व꣡र्ध꣢न्तु त्वा सु꣣ष्टु꣢त꣣यो गि꣡रो꣢ मे यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१६२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥१६२७॥

मन्त्र उच्चारण
पद पाठ

व꣡ष꣢꣯ट् । ते꣣ । विष्णो । आसः꣢ । आ । कृ꣣णोमि । त꣢त् । मे꣣ । जुषस्व । शिपिविष्ट । शिपि । विष्ट । हव्य꣢म् । व꣡र्ध꣢꣯न्तु । त्वा꣣ । सुष्टुत꣡यः꣢ । सु꣣ । स्तुत꣡यः꣢ । गि꣡रः꣢꣯ । मे꣣ । यूय꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु । अस्ति꣡भिः꣢ । स꣡दा꣢꣯ । नः꣣ ॥१६२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1627 | (कौथोम) 8 » 1 » 4 » 3 | (रानायाणीय) 17 » 1 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय में कहा गया है।

पदार्थान्वयभाषाः -

हे (विष्णो) सर्वान्तर्यामी जगदीश्वर ! मैं (आसः) मुख से (ते) आपके लिए (वषट्) स्तुति को (आकृणोमि) करता हूँ। (तत् मे हव्यम्) उस मेरे समर्पण को, आप (जुषस्व) प्रेमपूर्वक स्वीकार करो। (मे) मेरी (सुष्टुतयः) उत्कृष्ट स्तुतिवाली (गिरः) वाणियाँ (त्वा वर्धन्तु) आपकी महिमा को बढ़ायें, प्रचारित करें। हे विष्णु जगदीश्वर। (यूयम्) तुम (स्वस्तिभिः) कल्याणों द्वारा (नः) हमारी (सदा) सदा (पात) रक्षा करते रहो ॥३॥

भावार्थभाषाः -

जन-जन में जगदीश्वर की महिमा के प्रचार से सब धार्मिक होकर अपने और समाज के जीवन को उन्नत करें ॥३॥ इस खण्ड में जगदीश्वर, आचार्य और उपास्य-उपासक के सम्बन्ध का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ सत्रहवें अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (विष्णो) सर्वान्तर्यामिन् जगदीश ! अहम् (आसः) आस्यात्(ते) तुभ्यम् (वषट्) स्तुतिम् (आकृणोमि) आकरोमि। हे(शिपिविष्ट) तेजोभिरावृत परमेश ! (तत् मे हव्यम्) तद् मम समर्पणम्, त्वम् (जुषस्व) प्रीत्या स्वीकुरु। (मे) मम (सुष्टुतयः)शोभनस्तुतिकाः (गिरः) वाचः (त्वा वर्धन्तु) त्वन्महिमानं वर्धयन्तु, प्रचारयन्तु। हे विष्णो जगदीश्वर ! (यूयम् स्वस्तिभिः)कल्याणपरम्पराभिः (नः) अस्मान् (सदा) सर्वदा (पात) रक्षत ॥३॥

भावार्थभाषाः -

जने जने जगदीशस्य महिम्नः प्रचारेण सर्वे धार्मिका भूत्वा स्वस्य समाजस्य च जीवनमुन्नयन्तु ॥३॥ अस्मिन् खण्डे जगदीश्वरस्याचार्यस्योपास्योपासकसम्बन्धस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।